圓吉寶光譯
【頂禮句】
|| namaḥ sarvajñāya ||
頂禮一切智!
【法會初緣起】
evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśatair abhijñātābhijñātaiḥ sthavirair mahāśrāvakaiḥ sarvair arhadbhiḥ |
我是這樣聽到的。那時,世尊在舍衛國祇園精舍,與都是智者的,大長老聲聞阿羅漢,千二百五十人的大比丘僧眾在一起。
【頂禮句】
|| namaḥ sarvajñāya ||
頂禮一切智!
【法會初緣起】
evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśatair abhijñātābhijñātaiḥ sthavirair mahāśrāvakaiḥ sarvair arhadbhiḥ |
我是這樣聽到的。那時,世尊在舍衛國祇園精舍,與都是智者的,大長老聲聞阿羅漢,千二百五十人的大比丘僧眾在一起。