中观吧 关注:717贴子:43,644
  • 22回复贴,共1

《阿弥陀经》梵汉对照

只看楼主收藏回复

圓吉寶光譯
【頂禮句】
|| namaḥ sarvajñāya ||
頂禮一切智!
【法會初緣起】
evaṃ mayā śrutam | ekasmin samaye bhagavān śrāvastyāṃ viharati sma jetavane 'nāthapiṇḍadasyārāme mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśatair abhijñātābhijñātaiḥ sthavirair mahāśrāvakaiḥ sarvair arhadbhiḥ |
我是這樣聽到的。那時,世尊在舍衛國祇園精舍,與都是智者的,大長老聲聞阿羅漢,千二百五十人的大比丘僧眾在一起。


IP属地:广西1楼2019-06-17 13:01回复
    tadyathā sthavireṇa ca śāriputreṇa, mahāmaudgalyāyanena ca mahākāśyapena ca mahākapphiṇena ca mahākātyāyanena ca mahākauṣṭhilena ca revatena ca śuddhipanthakena ca nandena ca ānandena ca rāhulena ca gavāṃpatinā ca bharadvājena ca kālodayinā ca vakkulena ca aniruddhena ca | etaiś cānyaiś ca saṃbahulair mahāśrāvakaiḥ |
    他們的名字是:長老舍利弗,摩訶目犍連、摩訶迦葉、摩訶迦旃延、摩訶俱絺羅、離婆多、周利槃陀伽、難陀、阿難陀、羅侯羅、憍梵波提、賓頭盧頗羅墮、迦留陀夷、摩訶劫賓那、薄拘羅、阿那樓馱。以及,像這樣的其他的諸大聲聞弟子。
    saṃbahulaiś ca bodhisattvair mahāsattvaiḥ | tadyathā mañjuśriyā ca kumārabhūtena, ajitena ca bodhisattvena, gandhahastinā ca bodhisattvena, nityodyuktena ca bodhisattvena, anikṣiptadhureṇa ca bodhisattvena | etaiś cānyaiś ca saṃbahulair bodhisattvair mahāsattvaiḥ |
    還與眾多的菩薩大士在一起。他們的名字是:文殊師利法王子、阿逸多菩薩、乾陀訶提菩薩、常精進菩薩、不休息菩薩。以及,像這樣的其他的諸菩薩大士。
    śakreṇa ca devānām indreṇa, brahmaṇā ca sahāṃpatinā | etaiś vānyaiś ca saṃbahulair devaputranayutaśatasahasraiḥ ||
    還與帝釋天、梵天主,以及,像這樣的那些其他的那由他百千天神在一起。


    IP属地:广西2楼2019-06-17 13:03
    收起回复
      【具樂世界其名】
      tatra khalu bhagavān āyuṣmantaṃ śāriputram āmantrayati sma |
      那時,世尊對長老舍利弗說道:
      asti śāriputra paścime digbhāge ito buddhakṣetraṃ koṭiśatasahasraṃ buddhākṣetrāṇām atikramya sukhāvatī nāma lokadhātuḥ |
      舍利弗啊!從這裡往西方,經過百千萬億個佛國土,有一佛國土名叫「具樂世界」。
      tatra amitāyur nāma tathāgato 'rhan samyaksaṃbuddha etarhi tiṣṭhati dhriyate yāpayati, dharmaṃ ca deśayati tat kiṃ manyase śāriputra kena kāraṇena sā lokadhātuḥ sukhāvatīty ucyate |
      在那裡,有如來應供正等覺,他的名字是:「阿彌陀」。今正在引度眾生,開闡教法。舍利弗,你是怎樣想的呢?為什麼那個世界名叫「具樂」呢?
      tatra khalu punaḥ śāriputra sukhāvatyāṃ lokadhātau nāsti sattvānāṃ kāyaduḥkhaṃ na cittaduḥkham | apramāṇāny eva sukhakāraṇāni | tena kāraṇena sā lokadhātuḥ sukhāvatīty ucyate ||
      那時,世尊又這樣說道:舍利弗啊!在具樂世界,因為眾生沒有身苦心苦,只具有無量的安樂,所以,因為這個理由,那個世界名叫「具樂」。


      IP属地:广西3楼2019-06-17 13:05
      收起回复
        【具乐世界的装饰】
        punar aparaṃ śāriputra sukhāvatī lokadhātuḥ saptabhir vedikābhiḥ saptabhis tālapaṅktibhiḥ kiṅkiṇījālaiś ca samalaṃkṛtā samantato 'nupatikṣiptā citrā darśanīyā caturṇāṃ ratnānām | tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya | evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetram ||
        世尊又说道:舍利弗啊!具乐世界以七种园亭,七种行树,七种罗网为标志,庄严四周,都是四宝而成的种种美饰下垂著。比如说:金,银,琉璃,玻璃。舍利弗啊!那个世界是用像这样的诸多佛国土的美质装饰来庄严的。
        【具乐世界的莲花池】
        punar aparaṃ śāriputra sukhāvatyāṃ lokadhātau saptaratnamayyaḥ puṣkariṇyaḥ tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamuktasya aśmagarbhasya musāragalvasya sap****sya ratnasya | aṣṭāṅgopetavāriparipūrṇāḥ samatīrthakāḥ kākapeyā suvarṇavālukā-saṃstṛtāḥ |
        然后,接下来,舍利弗啊!具乐世界有用七种宝物构成的莲花池。那七种宝物是:金,银,琉璃,水晶,赤珍珠,玛瑙,砗磲。八种功德具足的池水(『父子合集经』:「八功徳水悉皆盈满。所谓轻清甘滑不浊不臭。飮者无厌令腹无痛。」)遍满其中,与岸齐平,鸟兽可饮。金砂铺在池底。
        tāsu ca puṣkariṇīṣu samantāc caturdiśaṃ catvāri sopānāni citrāṇi darśanīyāni caturṇāṃ ratnānām tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya |
        然后。在那莲花池周围四面,各有四条足见美艳的通路,分别由四种宝物构成。那四种宝物是:金,银,琉璃,水晶。
        tāsāṃ ca puṣkariṇīnāṃ samantād ratnavṛkṣā jātāś citrā darśanīyāḥ saptānāṃ ratnānām tadyathā suvarṇasya rūpyasya vaiḍūryasya sphaṭikasya lohitamuktasyāśmagarbhasya musāragalvasya sap****sya ratnasya |
        然后,在那莲花池的周围,生有足见美艳的,由七种宝物构成的宝树。那七种宝物是:金,银,琉璃,水晶,赤珍珠,砗磲,玛瑙。
        tāsu ca puṣkariṇīṣu santi padmāni jātāni nīlāni nīlavarṇāni nīlanirbhāsāni nīlanidarśanāni | pītāni pītavarṇāni pītanirbhāsāni pītanidarśanāni | lohitāni lohitavarṇāni lohitanirbhāsāni lohitanidarśanāni | avadātāni avadātavarṇāni avadātanirbhāsāni avadātanidarśanāni | citrāṇi citravarṇāni citranirbhāsāni citranidarśanāni śakaṭacakrapramāṇapariṇāhāni |
        然后,在那莲花池中,开有莲花。青莲花,显现青色,青光闪耀,足见其青;黄莲花,显现黄色,黄光闪耀,足见其黄;红莲花,显现红色,红光闪耀,足见其红;白莲花,显现白色,白光闪耀,足见其白;彩莲花,显现彩色,彩光闪耀,足见其彩。这些莲花的大小都如同车轮一样。
        evaṃrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tadbuddhakṣetram ||
        舍利弗啊!那个世界是用像这样的诸多佛国土的美质装饰来庄严的。


        IP属地:广西4楼2019-06-17 13:06
        回复
          【具樂世界的美妙音聲】
          punar aparaṃ śāriputra tatra buddhakṣetre tāsāṃ ca tālapaṅktīnāṃ teṣāṃ ca kiṅkiṇījālānāṃ vāteritānāṃ valgur manojñaḥ śabdo niścarati | tad yathāpi nāma śāriputra koṭiśatasahasrāṅgikasya divyasya tūryasya cāryaiḥ saṃpravāditasya valgur manojñaḥ śabdo niścarati | evam eva śāriputra tāsāṃ ca tālapaṅktīnāṃ teṣāṃ ca kiṅkiṇījālānāṃ vāteritānāṃ valgur manojñaḥ śabdo niścarati | tatra teṣāṃ manuṣyāṇāṃ taṃ śabdaṃ śrutvā buddhānusmṛtiḥ kāye saṃtiṣṭhati, dharmānusmṛtiḥ kāye saṃtiṣṭhati, saṃghānusmṛtiḥ kāye saṃtiṣṭhati | evaṁrūpaiḥ śāriputra buddhakṣetraguṇavyūhaiḥ samalaṃkṛtaṃ tad buddhakṣetram ||
          然後,接下來,舍利弗啊!在那個佛國土中,那些排列著的棕櫚寶樹與金鈴寶網在風吹動下,發出動聽的,令人愉悅的聲音。舍利弗啊,譬如,百千萬億種[樂器的]支分合成起來的美妙樂器由聖人彈奏時,發出了上妙的聲音,舍利弗啊,那些排列著的棕櫚寶樹與金鈴寶網在風吹動下,發出動聽的,令人愉悅的聲音正與那聲音一樣。在那個[佛國土中]的那些人,在聽到這聲音時,他們的身內便樹立起對佛、對佛的教法、對僧的隨念之心。舍利弗啊!那個世界是用像這樣的諸多佛國土的美質裝飾來莊嚴的。


          IP属地:广西6楼2019-06-17 13:10
          回复
            【“阿彌陀由(=無量壽)”的名字由來】
            tat kiṃ manyase śāriputra kena kāraṇena sa tathāgato ‘mitāyur nāmocyate | tasya khalu punaḥ śāriputra tathāgatasya teṣāṃ ca manuṣyāṇām aparimitamāyuḥ pramāṇam | tena kāraṇena sa tathāgato ‘mitāyur nāmocyate | tasya ca śāriputra tathāgatasya daśa kalpā anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasya ||
            舍利弗啊!你是怎樣思考的呢? 那位如來以什麼樣的理由,被人稱名,叫作“阿彌陀由(=無量壽)”呢?實際上,舍利弗啊![那位]如來與那個[佛國土]的那些人都擁有無量的壽命。就以這樣的理由,那位如來被人稱名,叫作“阿彌陀由(=無量壽)”。然後,舍利弗啊!那位如來證悟無上正等正覺的佛果以來,已有十劫。
            【“阿彌陀婆(=無量光)”的名字由來】
            tat kiṃ manyase śāriputra kena kāraṇena sa tathāgato 'mitābho nāmocyate | tasya khalu punaḥ śāriputra tathāgatasyābhā apratihatā sarvabuddhakṣetreṣu | tena kāraṇena sa tathāgato'mitābho nāmocyate |
            舍利弗啊!你是怎樣思考的呢?那位如來以什麼樣的理由,被人稱名,叫作“阿彌陀婆(=無量光)”呢?實際上,舍利弗啊![那位]如來的光明,在一切佛國土中,都是暢通無礙的。就以這樣的理由,那位如來,被人稱名,叫作“阿彌陀婆(=無量光)”。]


            IP属地:广西7楼2019-06-17 13:11
            收起回复
              【發願轉生具樂世界的利益】
              punar aparaṃ śāriputra ye amitāyuṣas tathāgatasya buddhakṣetre sattvā upapannāḥ śuddhā bodhisattvā avinivartanīyā ekajātipratibaddhās teṣāṃ śāriputra bodhisattvānāṃ na sukaraṃ pramāṇam ākhyātum anyatrāprameyāsaṃkhyeyā iti gacchanti | tatra khalu punaḥ śāriputra buddhakṣetre sattvaiḥ praṇidhānaṃ kartavyam | tat kasmād dhetoḥ | yatra hi nāma tathārūpaiḥ satpuruṣaiḥ saha samavadhānaṃ bhavati | nāvaramātrakeṇa śāriputra kuśalamūlena amitāyuṣas tathāgatasya buddhakṣetre sattvā upapadyante | yaḥ kaścic chāriputra kulaputro vā kuladuhitā vā tasya bhagavato ‘mitāyuṣas tathāgatasya nāmadheyaṃ śroṣyati, śrutvā ca manasikariṣyati, ekarātraṃ vā dvirātraṃ vā trirātraṃ vā catūrātraṃ vā pañcarātraṃ vā ṣaḍrātraṃ vā saptarātraṃ vāvikṣiptacitto manasikariṣyati, yadā sa kulaputro vā kuladuhitā vā kālaṃ kariṣyati, so ‘mitāyus tathāgataḥ śrāvakasaṃghaparivṛto bodhisattvagaṇapuraskṛtaḥ purataḥ sthāsyati | so ‘viparyastacittaḥ kālaṃ kariṣyati ca | sa kālaṃ kṛtvā tasyaivāmitāyuṣas tathāgatasya buddhakṣetre sukhāvatyāṃ lokadhātāv upapatsyate | tasmāt tarhi śāriputra idam arthavaśaṃ saṃpaśyamāna eva vadāmi | satkṛtya kulaputreṇa vā kuladuhitrā vā tatra buddhakṣetre cittapraṇidhānaṃ kartavyam ||
              然後,接下來,舍利弗啊!轉生在阿彌陀如來的佛國土的眾生,都是信心清淨,擁有不退轉德性的一生補處者。舍利弗啊!那些菩薩們的數量,是不容易表述的。除非是用“無量”或“無數”這個詞語來思量。然後,舍利弗啊!眾生應該發願都到那個佛國土中。這是為什麼呢?在那個佛國土中,真的可以與像這樣的諸多善人聚會在一起。舍利弗啊!轉生到阿彌陀如來的佛國土中的眾生,不能用下劣的善根轉生。舍利弗啊!善男子或善女人不論是誰,聽到了那位世尊阿彌陀如來的名字,在聽到了以後,憶念[阿彌陀如來的名字]。或是一夜,或是兩夜,或是三夜,或是四夜,或是五夜,或是六夜,或是七夜,用不散亂的心,憶念[阿彌陀如來的名字]的話,當那些善男子或善女人到達臨終的那一刻,被聲聞弟子圍繞著,被菩薩眾供養著的阿彌陀如來,就會站在[臨終者的]眼前,那麼,臨終時那個人的心就不會顛倒。他去世後,就將在那位阿彌陀如來的具有安樂的佛國土世界轉生。因此,舍利弗啊!由於我在此時準確地察知了如上所述的利益,我才這樣說:“善男子或善女人,應當至心向著那個佛國土發願。”


              IP属地:广西9楼2019-06-17 13:13
              收起回复
                【六方如來同讚具樂世界】
                tadyathāpi nāma śāriputra aham etarhi tāṃ parikīrtayāmi, evam eva śāriputra pūrvasyāṃ diśi akṣobhyo nāma tathāgato merudhvajo nāma tathāgato mahāmerurnāma tathāgato meruprabhāso nāma tathāgato mañjudhvajo nāma tathāgataḥ | evaṃ pramukhāḥ śāriputra pūrvasyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyam idam acintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||
                舍利弗啊!實際上正如同,我在此時讚嘆阿彌陀如來的[具樂佛國土]一樣,舍利弗啊!在東方,有叫“無動”的如來,有叫“彌盧幢”的如來,有叫“大彌盧”的如來,有叫“彌盧光”的如來,有叫“妙幢”的如來。舍利弗啊!以這樣的如來為首的等同恆河沙數的佛世尊,各自用舌根遍覆各個佛國土,說誠實的言語:“你們應當相信這個名為「稱讚不可思議功德的、一切諸佛都認可的」法門教說。”
                evaṃ dakṣiṇasyāṃ diśi candrasūryapradīpo nāma tathāgato yaśaḥprabho nāma tathāgato mahārciḥskandho nāma tathāgato merupradīpo nāma tathāgato 'nantavīryo nāma tathāgataḥ | evaṃ pramukhāḥ śāriputra dakṣiṇasyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyam idam acintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||
                同樣地,在南方,有叫“月日燈”的如來,有叫“稱光”的如來,有叫“大焰聚”的如來,有叫“彌盧燈”的如來,有叫“無邊精進”的如來。舍利弗啊!在南方,以這樣的如來為首的等同恆河沙數的佛世尊,各自用舌根遍覆各個佛國土,說誠實的言語:“你們應當相信這個名為「稱讚不可思議功德的、一切諸佛都認可的」法門教說。”
                evaṃ paścimāyāṃ diśi amitāyurnāma tathāgato'mitaskandho nāma tathāgato'mitadhvajo nāma tathāgato mahāprabho nāma tathāgato mahāratnaketurnāma tathāgataḥ śuddharaśmiprabho nāma tathāgataḥ | evaṃ pramukhāḥ śāriputra paścimāyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyam idam acintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||
                同樣地,在西方,有叫“無量壽”的如來,有叫“無量蘊”的如來,有叫“無量幢”的如來,有叫“大光”的如來,有叫“大寶幢”的如來,有叫“淨光明”的如來。舍利弗啊!在西方,以這樣的如來為首的等同恆河沙數的佛世尊,各自用舌根遍覆各個佛國土,說誠實的言語:“你們應當相信這個名為「稱讚不可思議功德的、一切諸佛都認可的」法門教說。”
                evam uttarāyāṃ diśi mahārciḥskandho nāma tathāgato vaiśvānaranirghoṣo nāma tathāgato dundubhisvaranirghoṣo nāma tathāgato duṣpradharṣo nāma tathāgataḥ ādityasaṃbhavo nāma tathāgato jaleniprabho nāma tathāgataḥ prabhākaro nāma tathāgataḥ | evaṃ pramukhāḥ śāriputra uttarāyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyam idam acintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||
                同樣地,在北方,有叫“大焰聚”的如來,有叫“普遍音”的如來,有叫“鼓音聲”的如來,有叫“難勝”的如來,有叫“日生”的如來,有叫“水光”的如來,有叫“光作”的如來。舍利弗啊!在北方,以這樣的如來為首的等同恆河沙數的佛世尊,各自用舌根遍覆各個佛國土,說誠實的言語:“你們應當相信這個名為「稱讚不可思議功德的、一切諸佛都認可的」法門教說。”
                evam adhastāyāṃ diśi siṃho nāma tathāgato yaśo nāma tathāgato yaśaḥ prabhāso nāma tathāgato dharmo nāma tathāgato dharmadharo nāma tathāgato dharmadhvajo nāma tathāgataḥ | evaṃ pramukhāḥ śāriputra adhastāyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyam idam acintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||
                同樣地,在下方,有叫“獅子”的如來,有叫“稱譽”的如來,有叫“稱光”的如來,有叫“法”的如來,有叫“持法”的如來,有叫“法幢”的如來。舍利弗啊!在下方,以這樣的如來為首的等同恆河沙數的佛世尊,各自用舌根遍覆各個佛國土,說誠實的言語:“你們應當相信這個名為「稱讚不可思議功德的、一切諸佛都認可的」法門教說。”
                evam upariṣṭhāyāṃ diśi brahmaghoṣo nāma tathāgato nakṣatrarājo nāma tathāgata indraketudhvajarājo nāma tathāgato gandhottamo nāma tathāgato gandhaprabhāso nāma tathāgato mahārciskandho nāma tathāgato ratnakusumasaṃpuṣpitagātro nāma tathāgataḥ sālendrarājo nāma tathāgato ratnotpalaśrīrnāma tathāgataḥ sarvārthadarśī nāma tathāgataḥ sumerukalpo nāma tathāgataḥ | evaṃ pramukhāḥ śāriputra upariṣṭhāyāṃ diśi gaṅgānadīvālukopamā buddhā bhagavantaḥ svakasvakāni buddhakṣetrāṇi jihvendriyeṇa saṃchādayitvā nirveṭhanaṃ kurvanti | pratīyatha yūyam idam acintyaguṇaparikīrtanaṃ sarvabuddhaparigrahaṃ nāma dharmaparyāyam ||
                同樣地,在上方,有叫“梵音”的如來,有叫“宿王”的如來,有叫“帝幡幢王”的如來,有叫“香上”的如來,有叫“香光”的如來,有叫“大焰聚”的如來,有叫“寶華嚴身”的如來,有叫“婆羅帝王”的如來,有叫“寶青蓮吉祥”的如來,有叫“一切義見”的如來,有叫“如須彌盧”的如來。舍利弗啊!在上方,以這樣的如來為首的等同恆河沙數的佛世尊,各自用舌根遍覆各個佛國土,說誠實的言語:“你們應當相信這個名為「稱讚不可思議功德的、一切諸佛都認可的」法門教說。”


                IP属地:广西11楼2019-06-17 13:20
                收起回复
                  【勸眾生發願向往具樂世界】
                  tat kiṃ manyase śāriputra kena kāraṇenāyaṃ dharmaparyāyaḥ sarvabuddhaparigraho nāmocyate | ye kecic chāriputra kulaputra vā kuladuhitaro vā asya dharmaparyāyasya nāmadheyaṃ śroṣyanti, teṣāṃ va buddhānāṃ bhagavatāṃ nāmadheyaṃ dhārayiṣyanti, sarve te buddhaparigṛhītā bhaviṣyanti, avinivartanīyāś ca bhaviṣyanti anuttarāyāṃ samyaksambodhau | tasmāt tarhi śāriputra śraddadhādhvaṃ pratīyatha mā kāṅkṣayatha mama ca teṣāṃ ca buddhānāṃ bhagavatām | ye kecic chāriputra kulaputrā vā kuladuhitaro vā tasya bhagavato ‘mitāyuṣas tathāgatasya buddhakṣetre cittapraṇidhānaṃ kariṣyanti, kṛtaṃ vā kurvanti vā, sarve te 'vinivartanīyā bhaviṣyanty anuttarāyāṃ samyaksaṃbodhau | tatra ca buddhakṣetra upapatsyanti upapannā vā upapadyanti vā | tasmāt tarhi śāriputra śrāddhaiḥ kulaputraiḥ kuladuhitṛbhiś ca tatra buddhakṣetre cittapraṇidhir utpādayitavyaḥ ||
                  舍利弗啊!你是怎樣思考的呢?以什麼理由把這個法門教說叫作“一切諸佛都認可的”呢?舍利弗啊!善男子或善女人,不管是誰,聽到這個法門教說的名字,或憶念這些佛世尊的名字的話,他們都是“一切諸佛都認可的”人,全都向著無上正等正覺的佛果發起不退轉的心。因此,舍利弗啊!在這裡的眾生應該信、接受、不疑我及其他的佛世尊。舍利弗啊!善男子或善女人,不管是誰,將要發願、已經發願、現正發願向往阿彌陀如來?世尊的佛國土的眾生,全部向著無上正等正覺的佛果發起不退轉的心,將要轉生、已經轉生、現正轉生到那個佛國土。因此,舍利弗啊!在這裡的以“信”為特徵的善男子或善女人,應當發起向往那個佛國土的心願。


                  IP属地:广西13楼2019-06-17 13:22
                  回复
                    诸佛同赞叹】
                    tadyathāpi nāma śāriputra aham etarhi teṣāṃ buddhānāṃ bhagavatām evam acintyaguṇān parikīrtayāmi, evam eva śāriputra mamāpi te buddhā bhagavanta evam acintyaguṇān parikīrtayanti | suduṣkaraṃ bhagavatāṃ śākyamuninā śākyādhirājena kṛtam | sahāyāṃ lokadhātāv anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvalokavipratyayanīyo dharmo deśitaḥ kalpakaṣāye sattvakaṣāye dṛṣṭikaṣāya āyuṣkaṣāye kleśakaṣāye ||
                    舍利弗啊!实际上正如同我这样赞叹那些诸佛世尊的不可思议的美德,舍利弗啊!他们那些诸佛世尊也在赞叹我的不可思议的美德,〔他们这样说:〕“世尊?释迦牟尼?释迦族的大王啊!做到了最难做的事情。〔那就是:〕在他那片大地上(娑婆世界),成就了无上正等正觉的佛果,在这劫浊、众生浊、见浊、命浊、烦恼浊当中,为一切世间众生宣说了极难信的教法。”
                    tan mamāpi śāriputra paramaduṣkaraṃ yan mayā sahāyāṃ lokadhātāv anuttarāṃ samyaksaṃbodhim abhisaṃbudhya sarvalokavipratyayanīyo dharmo deśitaḥ sattvakaṣāye dṛṣṭikaṣāye kleśakaṣāya āyuṣkaṣāye kalpakaṣāye ||
                    舍利弗啊!我在这片大地上(娑婆世界),成就了无上正等正觉的佛果,在这劫浊、众生浊、见浊、命浊、烦恼浊当中,宣说极难信的教法ーー这对我来说也是非常难的。
                    【结束段】
                    idam avocad bhagavān āt****nāḥ āyuṣmān śāriputraste ca bhikṣavaste ca bodhisattvāḥ sadevamānuṣāsuragandharvaś ca loko bhagavato bhāṣitam abhyanandan ||
                    世尊如上说完了。长老舍利弗还有那些比丘僧、菩萨们,以及包含著天神、人、阿修罗、紧那罗的一切世间,都心怀欢喜,对世尊所说的教法感到愉悦。
                    *注:
                    1.五浊恶世:一、命浊,众生多作恶业,致寿命极短;二、烦恼浊,众生充满贪、瞋、痴的烦恼;三、劫浊,世代危厄,饥饿、疾病、战争不止。四、众生浊,众生缺乏善根,不信因果、不持戒;五、见浊,邪说横行。
                    2.śraddhaiḥー传统解释为“具信心的善男子或善女人”,而弟子在揣测上下文后,翻译为:以“信”为特徵的善男子或善女人。诚然如此,转生到净土世界的众生们,都具备这个共性,那就是全身心的“信”。
                    3.净土教说难信:“净土”一词完全来自於汉译经文,梵文中没有准确的对应。净土教说并不是什麼特殊的教法,而是和其他教法一样,都是难解难信的。然而越是难信的教法,越表现得特别简单,所以要劝众生产生实信。


                    IP属地:广西14楼2019-06-17 13:23
                    收起回复
                      感谢楼主。谢谢,殊胜结缘。


                      来自Android客户端15楼2020-03-04 00:24
                      回复
                        感谢分享


                        IP属地:山东16楼2021-06-30 20:33
                        回复
                          tatra ,请问,这个怎么读的


                          IP属地:山东18楼2023-04-26 00:14
                          回复


                            IP属地:陕西来自手机贴吧19楼2023-10-28 07:36
                            回复